Declension table of ?mejitā

Deva

FeminineSingularDualPlural
Nominativemejitā mejite mejitāḥ
Vocativemejite mejite mejitāḥ
Accusativemejitām mejite mejitāḥ
Instrumentalmejitayā mejitābhyām mejitābhiḥ
Dativemejitāyai mejitābhyām mejitābhyaḥ
Ablativemejitāyāḥ mejitābhyām mejitābhyaḥ
Genitivemejitāyāḥ mejitayoḥ mejitānām
Locativemejitāyām mejitayoḥ mejitāsu

Adverb -mejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria