Declension table of ?mejanīya

Deva

NeuterSingularDualPlural
Nominativemejanīyam mejanīye mejanīyāni
Vocativemejanīya mejanīye mejanīyāni
Accusativemejanīyam mejanīye mejanīyāni
Instrumentalmejanīyena mejanīyābhyām mejanīyaiḥ
Dativemejanīyāya mejanīyābhyām mejanīyebhyaḥ
Ablativemejanīyāt mejanīyābhyām mejanīyebhyaḥ
Genitivemejanīyasya mejanīyayoḥ mejanīyānām
Locativemejanīye mejanīyayoḥ mejanīyeṣu

Compound mejanīya -

Adverb -mejanīyam -mejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria