Declension table of ?meghitavatī

Deva

FeminineSingularDualPlural
Nominativemeghitavatī meghitavatyau meghitavatyaḥ
Vocativemeghitavati meghitavatyau meghitavatyaḥ
Accusativemeghitavatīm meghitavatyau meghitavatīḥ
Instrumentalmeghitavatyā meghitavatībhyām meghitavatībhiḥ
Dativemeghitavatyai meghitavatībhyām meghitavatībhyaḥ
Ablativemeghitavatyāḥ meghitavatībhyām meghitavatībhyaḥ
Genitivemeghitavatyāḥ meghitavatyoḥ meghitavatīnām
Locativemeghitavatyām meghitavatyoḥ meghitavatīṣu

Compound meghitavati - meghitavatī -

Adverb -meghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria