Declension table of ?meghitavat

Deva

NeuterSingularDualPlural
Nominativemeghitavat meghitavantī meghitavatī meghitavanti
Vocativemeghitavat meghitavantī meghitavatī meghitavanti
Accusativemeghitavat meghitavantī meghitavatī meghitavanti
Instrumentalmeghitavatā meghitavadbhyām meghitavadbhiḥ
Dativemeghitavate meghitavadbhyām meghitavadbhyaḥ
Ablativemeghitavataḥ meghitavadbhyām meghitavadbhyaḥ
Genitivemeghitavataḥ meghitavatoḥ meghitavatām
Locativemeghitavati meghitavatoḥ meghitavatsu

Adverb -meghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria