Declension table of ?meghaśyāmā

Deva

FeminineSingularDualPlural
Nominativemeghaśyāmā meghaśyāme meghaśyāmāḥ
Vocativemeghaśyāme meghaśyāme meghaśyāmāḥ
Accusativemeghaśyāmām meghaśyāme meghaśyāmāḥ
Instrumentalmeghaśyāmayā meghaśyāmābhyām meghaśyāmābhiḥ
Dativemeghaśyāmāyai meghaśyāmābhyām meghaśyāmābhyaḥ
Ablativemeghaśyāmāyāḥ meghaśyāmābhyām meghaśyāmābhyaḥ
Genitivemeghaśyāmāyāḥ meghaśyāmayoḥ meghaśyāmānām
Locativemeghaśyāmāyām meghaśyāmayoḥ meghaśyāmāsu

Adverb -meghaśyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria