Declension table of meghavarṇa

Deva

NeuterSingularDualPlural
Nominativemeghavarṇam meghavarṇe meghavarṇāni
Vocativemeghavarṇa meghavarṇe meghavarṇāni
Accusativemeghavarṇam meghavarṇe meghavarṇāni
Instrumentalmeghavarṇena meghavarṇābhyām meghavarṇaiḥ
Dativemeghavarṇāya meghavarṇābhyām meghavarṇebhyaḥ
Ablativemeghavarṇāt meghavarṇābhyām meghavarṇebhyaḥ
Genitivemeghavarṇasya meghavarṇayoḥ meghavarṇānām
Locativemeghavarṇe meghavarṇayoḥ meghavarṇeṣu

Compound meghavarṇa -

Adverb -meghavarṇam -meghavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria