सुबन्तावली ?मेघवह्नि

Roma

पुमान्एकद्विबहु
प्रथमामेघवह्निः मेघवह्नी मेघवह्नयः
सम्बोधनम्मेघवह्ने मेघवह्नी मेघवह्नयः
द्वितीयामेघवह्निम् मेघवह्नी मेघवह्नीन्
तृतीयामेघवह्निना मेघवह्निभ्याम् मेघवह्निभिः
चतुर्थीमेघवह्नये मेघवह्निभ्याम् मेघवह्निभ्यः
पञ्चमीमेघवह्नेः मेघवह्निभ्याम् मेघवह्निभ्यः
षष्ठीमेघवह्नेः मेघवह्न्योः मेघवह्नीनाम्
सप्तमीमेघवह्नौ मेघवह्न्योः मेघवह्निषु

समास मेघवह्नि

अव्यय ॰मेघवह्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria