सुबन्तावली ?मेघतरु

Roma

पुमान्एकद्विबहु
प्रथमामेघतरुः मेघतरू मेघतरवः
सम्बोधनम्मेघतरो मेघतरू मेघतरवः
द्वितीयामेघतरुम् मेघतरू मेघतरून्
तृतीयामेघतरुणा मेघतरुभ्याम् मेघतरुभिः
चतुर्थीमेघतरवे मेघतरुभ्याम् मेघतरुभ्यः
पञ्चमीमेघतरोः मेघतरुभ्याम् मेघतरुभ्यः
षष्ठीमेघतरोः मेघतर्वोः मेघतरूणाम्
सप्तमीमेघतरौ मेघतर्वोः मेघतरुषु

समास मेघतरु

अव्यय ॰मेघतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria