सुबन्तावली ?मेघसम्भव

Roma

पुमान्एकद्विबहु
प्रथमामेघसम्भवः मेघसम्भवौ मेघसम्भवाः
सम्बोधनम्मेघसम्भव मेघसम्भवौ मेघसम्भवाः
द्वितीयामेघसम्भवम् मेघसम्भवौ मेघसम्भवान्
तृतीयामेघसम्भवेन मेघसम्भवाभ्याम् मेघसम्भवैः मेघसम्भवेभिः
चतुर्थीमेघसम्भवाय मेघसम्भवाभ्याम् मेघसम्भवेभ्यः
पञ्चमीमेघसम्भवात् मेघसम्भवाभ्याम् मेघसम्भवेभ्यः
षष्ठीमेघसम्भवस्य मेघसम्भवयोः मेघसम्भवानाम्
सप्तमीमेघसम्भवे मेघसम्भवयोः मेघसम्भवेषु

समास मेघसम्भव

अव्यय ॰मेघसम्भवम् ॰मेघसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria