सुबन्तावली ?मेघसङ्घात

Roma

पुमान्एकद्विबहु
प्रथमामेघसङ्घातः मेघसङ्घातौ मेघसङ्घाताः
सम्बोधनम्मेघसङ्घात मेघसङ्घातौ मेघसङ्घाताः
द्वितीयामेघसङ्घातम् मेघसङ्घातौ मेघसङ्घातान्
तृतीयामेघसङ्घातेन मेघसङ्घाताभ्याम् मेघसङ्घातैः मेघसङ्घातेभिः
चतुर्थीमेघसङ्घाताय मेघसङ्घाताभ्याम् मेघसङ्घातेभ्यः
पञ्चमीमेघसङ्घातात् मेघसङ्घाताभ्याम् मेघसङ्घातेभ्यः
षष्ठीमेघसङ्घातस्य मेघसङ्घातयोः मेघसङ्घातानाम्
सप्तमीमेघसङ्घाते मेघसङ्घातयोः मेघसङ्घातेषु

समास मेघसङ्घात

अव्यय ॰मेघसङ्घातम् ॰मेघसङ्घातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria