सुबन्तावली ?मेघनादानुलासिन्

Roma

पुमान्एकद्विबहु
प्रथमामेघनादानुलासी मेघनादानुलासिनौ मेघनादानुलासिनः
सम्बोधनम्मेघनादानुलासिन् मेघनादानुलासिनौ मेघनादानुलासिनः
द्वितीयामेघनादानुलासिनम् मेघनादानुलासिनौ मेघनादानुलासिनः
तृतीयामेघनादानुलासिना मेघनादानुलासिभ्याम् मेघनादानुलासिभिः
चतुर्थीमेघनादानुलासिने मेघनादानुलासिभ्याम् मेघनादानुलासिभ्यः
पञ्चमीमेघनादानुलासिनः मेघनादानुलासिभ्याम् मेघनादानुलासिभ्यः
षष्ठीमेघनादानुलासिनः मेघनादानुलासिनोः मेघनादानुलासिनाम्
सप्तमीमेघनादानुलासिनि मेघनादानुलासिनोः मेघनादानुलासिषु

समास मेघनादानुलासि

अव्यय ॰मेघनादानुलासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria