सुबन्तावली ?मेघकूटाभिगर्जितेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामेघकूटाभिगर्जितेश्वरः मेघकूटाभिगर्जितेश्वरौ मेघकूटाभिगर्जितेश्वराः
सम्बोधनम्मेघकूटाभिगर्जितेश्वर मेघकूटाभिगर्जितेश्वरौ मेघकूटाभिगर्जितेश्वराः
द्वितीयामेघकूटाभिगर्जितेश्वरम् मेघकूटाभिगर्जितेश्वरौ मेघकूटाभिगर्जितेश्वरान्
तृतीयामेघकूटाभिगर्जितेश्वरेण मेघकूटाभिगर्जितेश्वराभ्याम् मेघकूटाभिगर्जितेश्वरैः मेघकूटाभिगर्जितेश्वरेभिः
चतुर्थीमेघकूटाभिगर्जितेश्वराय मेघकूटाभिगर्जितेश्वराभ्याम् मेघकूटाभिगर्जितेश्वरेभ्यः
पञ्चमीमेघकूटाभिगर्जितेश्वरात् मेघकूटाभिगर्जितेश्वराभ्याम् मेघकूटाभिगर्जितेश्वरेभ्यः
षष्ठीमेघकूटाभिगर्जितेश्वरस्य मेघकूटाभिगर्जितेश्वरयोः मेघकूटाभिगर्जितेश्वराणाम्
सप्तमीमेघकूटाभिगर्जितेश्वरे मेघकूटाभिगर्जितेश्वरयोः मेघकूटाभिगर्जितेश्वरेषु

समास मेघकूटाभिगर्जितेश्वर

अव्यय ॰मेघकूटाभिगर्जितेश्वरम् ॰मेघकूटाभिगर्जितेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria