सुबन्तावली ?मेघगर्जितघोषता

Roma

स्त्रीएकद्विबहु
प्रथमामेघगर्जितघोषता मेघगर्जितघोषते मेघगर्जितघोषताः
सम्बोधनम्मेघगर्जितघोषते मेघगर्जितघोषते मेघगर्जितघोषताः
द्वितीयामेघगर्जितघोषताम् मेघगर्जितघोषते मेघगर्जितघोषताः
तृतीयामेघगर्जितघोषतया मेघगर्जितघोषताभ्याम् मेघगर्जितघोषताभिः
चतुर्थीमेघगर्जितघोषतायै मेघगर्जितघोषताभ्याम् मेघगर्जितघोषताभ्यः
पञ्चमीमेघगर्जितघोषतायाः मेघगर्जितघोषताभ्याम् मेघगर्जितघोषताभ्यः
षष्ठीमेघगर्जितघोषतायाः मेघगर्जितघोषतयोः मेघगर्जितघोषतानाम्
सप्तमीमेघगर्जितघोषतायाम् मेघगर्जितघोषतयोः मेघगर्जितघोषतासु

अव्यय ॰मेघगर्जितघोषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria