सुबन्तावली ?मेघदूतावचूरि

Roma

स्त्रीएकद्विबहु
प्रथमामेघदूतावचूरिः मेघदूतावचूरी मेघदूतावचूरयः
सम्बोधनम्मेघदूतावचूरे मेघदूतावचूरी मेघदूतावचूरयः
द्वितीयामेघदूतावचूरिम् मेघदूतावचूरी मेघदूतावचूरीः
तृतीयामेघदूतावचूर्या मेघदूतावचूरिभ्याम् मेघदूतावचूरिभिः
चतुर्थीमेघदूतावचूर्यै मेघदूतावचूरये मेघदूतावचूरिभ्याम् मेघदूतावचूरिभ्यः
पञ्चमीमेघदूतावचूर्याः मेघदूतावचूरेः मेघदूतावचूरिभ्याम् मेघदूतावचूरिभ्यः
षष्ठीमेघदूतावचूर्याः मेघदूतावचूरेः मेघदूतावचूर्योः मेघदूतावचूरीणाम्
सप्तमीमेघदूतावचूर्याम् मेघदूतावचूरौ मेघदूतावचूर्योः मेघदूतावचूरिषु

समास मेघदूतावचूरि

अव्यय ॰मेघदूतावचूरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria