सुबन्तावली ?मेघदुन्दुभिराविन्

Roma

पुमान्एकद्विबहु
प्रथमामेघदुन्दुभिरावी मेघदुन्दुभिराविणौ मेघदुन्दुभिराविणः
सम्बोधनम्मेघदुन्दुभिराविन् मेघदुन्दुभिराविणौ मेघदुन्दुभिराविणः
द्वितीयामेघदुन्दुभिराविणम् मेघदुन्दुभिराविणौ मेघदुन्दुभिराविणः
तृतीयामेघदुन्दुभिराविणा मेघदुन्दुभिराविभ्याम् मेघदुन्दुभिराविभिः
चतुर्थीमेघदुन्दुभिराविणे मेघदुन्दुभिराविभ्याम् मेघदुन्दुभिराविभ्यः
पञ्चमीमेघदुन्दुभिराविणः मेघदुन्दुभिराविभ्याम् मेघदुन्दुभिराविभ्यः
षष्ठीमेघदुन्दुभिराविणः मेघदुन्दुभिराविणोः मेघदुन्दुभिराविणाम्
सप्तमीमेघदुन्दुभिराविणि मेघदुन्दुभिराविणोः मेघदुन्दुभिराविषु

समास मेघदुन्दुभिरावि

अव्यय ॰मेघदुन्दुभिरावि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria