सुबन्तावली ?मेघदुन्दुभिनिर्घोष

Roma

नपुंसकम्एकद्विबहु
प्रथमामेघदुन्दुभिनिर्घोषम् मेघदुन्दुभिनिर्घोषे मेघदुन्दुभिनिर्घोषाणि
सम्बोधनम्मेघदुन्दुभिनिर्घोष मेघदुन्दुभिनिर्घोषे मेघदुन्दुभिनिर्घोषाणि
द्वितीयामेघदुन्दुभिनिर्घोषम् मेघदुन्दुभिनिर्घोषे मेघदुन्दुभिनिर्घोषाणि
तृतीयामेघदुन्दुभिनिर्घोषेण मेघदुन्दुभिनिर्घोषाभ्याम् मेघदुन्दुभिनिर्घोषैः
चतुर्थीमेघदुन्दुभिनिर्घोषाय मेघदुन्दुभिनिर्घोषाभ्याम् मेघदुन्दुभिनिर्घोषेभ्यः
पञ्चमीमेघदुन्दुभिनिर्घोषात् मेघदुन्दुभिनिर्घोषाभ्याम् मेघदुन्दुभिनिर्घोषेभ्यः
षष्ठीमेघदुन्दुभिनिर्घोषस्य मेघदुन्दुभिनिर्घोषयोः मेघदुन्दुभिनिर्घोषाणाम्
सप्तमीमेघदुन्दुभिनिर्घोषे मेघदुन्दुभिनिर्घोषयोः मेघदुन्दुभिनिर्घोषेषु

समास मेघदुन्दुभिनिर्घोष

अव्यय ॰मेघदुन्दुभिनिर्घोषम् ॰मेघदुन्दुभिनिर्घोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria