Declension table of ?meghāyitavya

Deva

NeuterSingularDualPlural
Nominativemeghāyitavyam meghāyitavye meghāyitavyāni
Vocativemeghāyitavya meghāyitavye meghāyitavyāni
Accusativemeghāyitavyam meghāyitavye meghāyitavyāni
Instrumentalmeghāyitavyena meghāyitavyābhyām meghāyitavyaiḥ
Dativemeghāyitavyāya meghāyitavyābhyām meghāyitavyebhyaḥ
Ablativemeghāyitavyāt meghāyitavyābhyām meghāyitavyebhyaḥ
Genitivemeghāyitavyasya meghāyitavyayoḥ meghāyitavyānām
Locativemeghāyitavye meghāyitavyayoḥ meghāyitavyeṣu

Compound meghāyitavya -

Adverb -meghāyitavyam -meghāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria