Declension table of ?meghāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativemeghāyiṣyantī meghāyiṣyantyau meghāyiṣyantyaḥ
Vocativemeghāyiṣyanti meghāyiṣyantyau meghāyiṣyantyaḥ
Accusativemeghāyiṣyantīm meghāyiṣyantyau meghāyiṣyantīḥ
Instrumentalmeghāyiṣyantyā meghāyiṣyantībhyām meghāyiṣyantībhiḥ
Dativemeghāyiṣyantyai meghāyiṣyantībhyām meghāyiṣyantībhyaḥ
Ablativemeghāyiṣyantyāḥ meghāyiṣyantībhyām meghāyiṣyantībhyaḥ
Genitivemeghāyiṣyantyāḥ meghāyiṣyantyoḥ meghāyiṣyantīnām
Locativemeghāyiṣyantyām meghāyiṣyantyoḥ meghāyiṣyantīṣu

Compound meghāyiṣyanti - meghāyiṣyantī -

Adverb -meghāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria