Declension table of ?meghāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemeghāyiṣyamāṇā meghāyiṣyamāṇe meghāyiṣyamāṇāḥ
Vocativemeghāyiṣyamāṇe meghāyiṣyamāṇe meghāyiṣyamāṇāḥ
Accusativemeghāyiṣyamāṇām meghāyiṣyamāṇe meghāyiṣyamāṇāḥ
Instrumentalmeghāyiṣyamāṇayā meghāyiṣyamāṇābhyām meghāyiṣyamāṇābhiḥ
Dativemeghāyiṣyamāṇāyai meghāyiṣyamāṇābhyām meghāyiṣyamāṇābhyaḥ
Ablativemeghāyiṣyamāṇāyāḥ meghāyiṣyamāṇābhyām meghāyiṣyamāṇābhyaḥ
Genitivemeghāyiṣyamāṇāyāḥ meghāyiṣyamāṇayoḥ meghāyiṣyamāṇānām
Locativemeghāyiṣyamāṇāyām meghāyiṣyamāṇayoḥ meghāyiṣyamāṇāsu

Adverb -meghāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria