Declension table of ?meghāyamāna

Deva

NeuterSingularDualPlural
Nominativemeghāyamānam meghāyamāne meghāyamānāni
Vocativemeghāyamāna meghāyamāne meghāyamānāni
Accusativemeghāyamānam meghāyamāne meghāyamānāni
Instrumentalmeghāyamānena meghāyamānābhyām meghāyamānaiḥ
Dativemeghāyamānāya meghāyamānābhyām meghāyamānebhyaḥ
Ablativemeghāyamānāt meghāyamānābhyām meghāyamānebhyaḥ
Genitivemeghāyamānasya meghāyamānayoḥ meghāyamānānām
Locativemeghāyamāne meghāyamānayoḥ meghāyamāneṣu

Compound meghāyamāna -

Adverb -meghāyamānam -meghāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria