सुबन्तावली ?मेघाच्छादित

Roma

पुमान्एकद्विबहु
प्रथमामेघाच्छादितः मेघाच्छादितौ मेघाच्छादिताः
सम्बोधनम्मेघाच्छादित मेघाच्छादितौ मेघाच्छादिताः
द्वितीयामेघाच्छादितम् मेघाच्छादितौ मेघाच्छादितान्
तृतीयामेघाच्छादितेन मेघाच्छादिताभ्याम् मेघाच्छादितैः मेघाच्छादितेभिः
चतुर्थीमेघाच्छादिताय मेघाच्छादिताभ्याम् मेघाच्छादितेभ्यः
पञ्चमीमेघाच्छादितात् मेघाच्छादिताभ्याम् मेघाच्छादितेभ्यः
षष्ठीमेघाच्छादितस्य मेघाच्छादितयोः मेघाच्छादितानाम्
सप्तमीमेघाच्छादिते मेघाच्छादितयोः मेघाच्छादितेषु

समास मेघाच्छादित

अव्यय ॰मेघाच्छादितम् ॰मेघाच्छादितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria