Declension table of ?medivas

Deva

NeuterSingularDualPlural
Nominativemedivat meduṣī medivāṃsi
Vocativemedivat meduṣī medivāṃsi
Accusativemedivat meduṣī medivāṃsi
Instrumentalmeduṣā medivadbhyām medivadbhiḥ
Dativemeduṣe medivadbhyām medivadbhyaḥ
Ablativemeduṣaḥ medivadbhyām medivadbhyaḥ
Genitivemeduṣaḥ meduṣoḥ meduṣām
Locativemeduṣi meduṣoḥ medivatsu

Compound medivat -

Adverb -medivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria