Declension table of ?meditavya

Deva

MasculineSingularDualPlural
Nominativemeditavyaḥ meditavyau meditavyāḥ
Vocativemeditavya meditavyau meditavyāḥ
Accusativemeditavyam meditavyau meditavyān
Instrumentalmeditavyena meditavyābhyām meditavyaiḥ meditavyebhiḥ
Dativemeditavyāya meditavyābhyām meditavyebhyaḥ
Ablativemeditavyāt meditavyābhyām meditavyebhyaḥ
Genitivemeditavyasya meditavyayoḥ meditavyānām
Locativemeditavye meditavyayoḥ meditavyeṣu

Compound meditavya -

Adverb -meditavyam -meditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria