Declension table of ?meditavatī

Deva

FeminineSingularDualPlural
Nominativemeditavatī meditavatyau meditavatyaḥ
Vocativemeditavati meditavatyau meditavatyaḥ
Accusativemeditavatīm meditavatyau meditavatīḥ
Instrumentalmeditavatyā meditavatībhyām meditavatībhiḥ
Dativemeditavatyai meditavatībhyām meditavatībhyaḥ
Ablativemeditavatyāḥ meditavatībhyām meditavatībhyaḥ
Genitivemeditavatyāḥ meditavatyoḥ meditavatīnām
Locativemeditavatyām meditavatyoḥ meditavatīṣu

Compound meditavati - meditavatī -

Adverb -meditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria