Declension table of ?meditavat

Deva

MasculineSingularDualPlural
Nominativemeditavān meditavantau meditavantaḥ
Vocativemeditavan meditavantau meditavantaḥ
Accusativemeditavantam meditavantau meditavataḥ
Instrumentalmeditavatā meditavadbhyām meditavadbhiḥ
Dativemeditavate meditavadbhyām meditavadbhyaḥ
Ablativemeditavataḥ meditavadbhyām meditavadbhyaḥ
Genitivemeditavataḥ meditavatoḥ meditavatām
Locativemeditavati meditavatoḥ meditavatsu

Compound meditavat -

Adverb -meditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria