Declension table of ?meditā

Deva

FeminineSingularDualPlural
Nominativemeditā medite meditāḥ
Vocativemedite medite meditāḥ
Accusativemeditām medite meditāḥ
Instrumentalmeditayā meditābhyām meditābhiḥ
Dativemeditāyai meditābhyām meditābhyaḥ
Ablativemeditāyāḥ meditābhyām meditābhyaḥ
Genitivemeditāyāḥ meditayoḥ meditānām
Locativemeditāyām meditayoḥ meditāsu

Adverb -meditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria