Declension table of ?medita

Deva

NeuterSingularDualPlural
Nominativemeditam medite meditāni
Vocativemedita medite meditāni
Accusativemeditam medite meditāni
Instrumentalmeditena meditābhyām meditaiḥ
Dativemeditāya meditābhyām meditebhyaḥ
Ablativemeditāt meditābhyām meditebhyaḥ
Genitivemeditasya meditayoḥ meditānām
Locativemedite meditayoḥ mediteṣu

Compound medita -

Adverb -meditam -meditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria