Declension table of ?medita

Deva

MasculineSingularDualPlural
Nominativemeditaḥ meditau meditāḥ
Vocativemedita meditau meditāḥ
Accusativemeditam meditau meditān
Instrumentalmeditena meditābhyām meditaiḥ meditebhiḥ
Dativemeditāya meditābhyām meditebhyaḥ
Ablativemeditāt meditābhyām meditebhyaḥ
Genitivemeditasya meditayoḥ meditānām
Locativemedite meditayoḥ mediteṣu

Compound medita -

Adverb -meditam -meditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria