Declension table of ?mediṣyat

Deva

NeuterSingularDualPlural
Nominativemediṣyat mediṣyantī mediṣyatī mediṣyanti
Vocativemediṣyat mediṣyantī mediṣyatī mediṣyanti
Accusativemediṣyat mediṣyantī mediṣyatī mediṣyanti
Instrumentalmediṣyatā mediṣyadbhyām mediṣyadbhiḥ
Dativemediṣyate mediṣyadbhyām mediṣyadbhyaḥ
Ablativemediṣyataḥ mediṣyadbhyām mediṣyadbhyaḥ
Genitivemediṣyataḥ mediṣyatoḥ mediṣyatām
Locativemediṣyati mediṣyatoḥ mediṣyatsu

Adverb -mediṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria