Declension table of ?mediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemediṣyamāṇā mediṣyamāṇe mediṣyamāṇāḥ
Vocativemediṣyamāṇe mediṣyamāṇe mediṣyamāṇāḥ
Accusativemediṣyamāṇām mediṣyamāṇe mediṣyamāṇāḥ
Instrumentalmediṣyamāṇayā mediṣyamāṇābhyām mediṣyamāṇābhiḥ
Dativemediṣyamāṇāyai mediṣyamāṇābhyām mediṣyamāṇābhyaḥ
Ablativemediṣyamāṇāyāḥ mediṣyamāṇābhyām mediṣyamāṇābhyaḥ
Genitivemediṣyamāṇāyāḥ mediṣyamāṇayoḥ mediṣyamāṇānām
Locativemediṣyamāṇāyām mediṣyamāṇayoḥ mediṣyamāṇāsu

Adverb -mediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria