Declension table of ?mediṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemediṣyamāṇam mediṣyamāṇe mediṣyamāṇāni
Vocativemediṣyamāṇa mediṣyamāṇe mediṣyamāṇāni
Accusativemediṣyamāṇam mediṣyamāṇe mediṣyamāṇāni
Instrumentalmediṣyamāṇena mediṣyamāṇābhyām mediṣyamāṇaiḥ
Dativemediṣyamāṇāya mediṣyamāṇābhyām mediṣyamāṇebhyaḥ
Ablativemediṣyamāṇāt mediṣyamāṇābhyām mediṣyamāṇebhyaḥ
Genitivemediṣyamāṇasya mediṣyamāṇayoḥ mediṣyamāṇānām
Locativemediṣyamāṇe mediṣyamāṇayoḥ mediṣyamāṇeṣu

Compound mediṣyamāṇa -

Adverb -mediṣyamāṇam -mediṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria