Declension table of ?medhyamāna

Deva

NeuterSingularDualPlural
Nominativemedhyamānam medhyamāne medhyamānāni
Vocativemedhyamāna medhyamāne medhyamānāni
Accusativemedhyamānam medhyamāne medhyamānāni
Instrumentalmedhyamānena medhyamānābhyām medhyamānaiḥ
Dativemedhyamānāya medhyamānābhyām medhyamānebhyaḥ
Ablativemedhyamānāt medhyamānābhyām medhyamānebhyaḥ
Genitivemedhyamānasya medhyamānayoḥ medhyamānānām
Locativemedhyamāne medhyamānayoḥ medhyamāneṣu

Compound medhyamāna -

Adverb -medhyamānam -medhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria