Declension table of ?medhyamāna

Deva

MasculineSingularDualPlural
Nominativemedhyamānaḥ medhyamānau medhyamānāḥ
Vocativemedhyamāna medhyamānau medhyamānāḥ
Accusativemedhyamānam medhyamānau medhyamānān
Instrumentalmedhyamānena medhyamānābhyām medhyamānaiḥ medhyamānebhiḥ
Dativemedhyamānāya medhyamānābhyām medhyamānebhyaḥ
Ablativemedhyamānāt medhyamānābhyām medhyamānebhyaḥ
Genitivemedhyamānasya medhyamānayoḥ medhyamānānām
Locativemedhyamāne medhyamānayoḥ medhyamāneṣu

Compound medhyamāna -

Adverb -medhyamānam -medhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria