Declension table of medhya

Deva

NeuterSingularDualPlural
Nominativemedhyam medhye medhyāni
Vocativemedhya medhye medhyāni
Accusativemedhyam medhye medhyāni
Instrumentalmedhyena medhyābhyām medhyaiḥ
Dativemedhyāya medhyābhyām medhyebhyaḥ
Ablativemedhyāt medhyābhyām medhyebhyaḥ
Genitivemedhyasya medhyayoḥ medhyānām
Locativemedhye medhyayoḥ medhyeṣu

Compound medhya -

Adverb -medhyam -medhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria