Declension table of medhraroga

Deva

NeuterSingularDualPlural
Nominativemedhrarogam medhraroge medhrarogāṇi
Vocativemedhraroga medhraroge medhrarogāṇi
Accusativemedhrarogam medhraroge medhrarogāṇi
Instrumentalmedhrarogeṇa medhrarogābhyām medhrarogaiḥ
Dativemedhrarogāya medhrarogābhyām medhrarogebhyaḥ
Ablativemedhrarogāt medhrarogābhyām medhrarogebhyaḥ
Genitivemedhrarogasya medhrarogayoḥ medhrarogāṇām
Locativemedhraroge medhrarogayoḥ medhrarogeṣu

Compound medhraroga -

Adverb -medhrarogam -medhrarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria