Declension table of ?medhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | medhitavān | medhitavantau | medhitavantaḥ |
Vocative | medhitavan | medhitavantau | medhitavantaḥ |
Accusative | medhitavantam | medhitavantau | medhitavataḥ |
Instrumental | medhitavatā | medhitavadbhyām | medhitavadbhiḥ |
Dative | medhitavate | medhitavadbhyām | medhitavadbhyaḥ |
Ablative | medhitavataḥ | medhitavadbhyām | medhitavadbhyaḥ |
Genitive | medhitavataḥ | medhitavatoḥ | medhitavatām |
Locative | medhitavati | medhitavatoḥ | medhitavatsu |