Declension table of ?medhanīya

Deva

NeuterSingularDualPlural
Nominativemedhanīyam medhanīye medhanīyāni
Vocativemedhanīya medhanīye medhanīyāni
Accusativemedhanīyam medhanīye medhanīyāni
Instrumentalmedhanīyena medhanīyābhyām medhanīyaiḥ
Dativemedhanīyāya medhanīyābhyām medhanīyebhyaḥ
Ablativemedhanīyāt medhanīyābhyām medhanīyebhyaḥ
Genitivemedhanīyasya medhanīyayoḥ medhanīyānām
Locativemedhanīye medhanīyayoḥ medhanīyeṣu

Compound medhanīya -

Adverb -medhanīyam -medhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria