सुबन्तावली ?मेधाविरुद्र

Roma

पुमान्एकद्विबहु
प्रथमामेधाविरुद्रः मेधाविरुद्रौ मेधाविरुद्राः
सम्बोधनम्मेधाविरुद्र मेधाविरुद्रौ मेधाविरुद्राः
द्वितीयामेधाविरुद्रम् मेधाविरुद्रौ मेधाविरुद्रान्
तृतीयामेधाविरुद्रेण मेधाविरुद्राभ्याम् मेधाविरुद्रैः मेधाविरुद्रेभिः
चतुर्थीमेधाविरुद्राय मेधाविरुद्राभ्याम् मेधाविरुद्रेभ्यः
पञ्चमीमेधाविरुद्रात् मेधाविरुद्राभ्याम् मेधाविरुद्रेभ्यः
षष्ठीमेधाविरुद्रस्य मेधाविरुद्रयोः मेधाविरुद्राणाम्
सप्तमीमेधाविरुद्रे मेधाविरुद्रयोः मेधाविरुद्रेषु

समास मेधाविरुद्र

अव्यय ॰मेधाविरुद्रम् ॰मेधाविरुद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria