Declension table of ?medhāvatī

Deva

FeminineSingularDualPlural
Nominativemedhāvatī medhāvatyau medhāvatyaḥ
Vocativemedhāvati medhāvatyau medhāvatyaḥ
Accusativemedhāvatīm medhāvatyau medhāvatīḥ
Instrumentalmedhāvatyā medhāvatībhyām medhāvatībhiḥ
Dativemedhāvatyai medhāvatībhyām medhāvatībhyaḥ
Ablativemedhāvatyāḥ medhāvatībhyām medhāvatībhyaḥ
Genitivemedhāvatyāḥ medhāvatyoḥ medhāvatīnām
Locativemedhāvatyām medhāvatyoḥ medhāvatīṣu

Compound medhāvati - medhāvatī -

Adverb -medhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria