Declension table of medhātithi

Deva

MasculineSingularDualPlural
Nominativemedhātithiḥ medhātithī medhātithayaḥ
Vocativemedhātithe medhātithī medhātithayaḥ
Accusativemedhātithim medhātithī medhātithīn
Instrumentalmedhātithinā medhātithibhyām medhātithibhiḥ
Dativemedhātithaye medhātithibhyām medhātithibhyaḥ
Ablativemedhātitheḥ medhātithibhyām medhātithibhyaḥ
Genitivemedhātitheḥ medhātithyoḥ medhātithīnām
Locativemedhātithau medhātithyoḥ medhātithiṣu

Compound medhātithi -

Adverb -medhātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria