Declension table of ?medayiṣyat

Deva

NeuterSingularDualPlural
Nominativemedayiṣyat medayiṣyantī medayiṣyatī medayiṣyanti
Vocativemedayiṣyat medayiṣyantī medayiṣyatī medayiṣyanti
Accusativemedayiṣyat medayiṣyantī medayiṣyatī medayiṣyanti
Instrumentalmedayiṣyatā medayiṣyadbhyām medayiṣyadbhiḥ
Dativemedayiṣyate medayiṣyadbhyām medayiṣyadbhyaḥ
Ablativemedayiṣyataḥ medayiṣyadbhyām medayiṣyadbhyaḥ
Genitivemedayiṣyataḥ medayiṣyatoḥ medayiṣyatām
Locativemedayiṣyati medayiṣyatoḥ medayiṣyatsu

Adverb -medayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria