Declension table of ?medayiṣyat

Deva

MasculineSingularDualPlural
Nominativemedayiṣyan medayiṣyantau medayiṣyantaḥ
Vocativemedayiṣyan medayiṣyantau medayiṣyantaḥ
Accusativemedayiṣyantam medayiṣyantau medayiṣyataḥ
Instrumentalmedayiṣyatā medayiṣyadbhyām medayiṣyadbhiḥ
Dativemedayiṣyate medayiṣyadbhyām medayiṣyadbhyaḥ
Ablativemedayiṣyataḥ medayiṣyadbhyām medayiṣyadbhyaḥ
Genitivemedayiṣyataḥ medayiṣyatoḥ medayiṣyatām
Locativemedayiṣyati medayiṣyatoḥ medayiṣyatsu

Compound medayiṣyat -

Adverb -medayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria