Declension table of ?medayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemedayiṣyamāṇā medayiṣyamāṇe medayiṣyamāṇāḥ
Vocativemedayiṣyamāṇe medayiṣyamāṇe medayiṣyamāṇāḥ
Accusativemedayiṣyamāṇām medayiṣyamāṇe medayiṣyamāṇāḥ
Instrumentalmedayiṣyamāṇayā medayiṣyamāṇābhyām medayiṣyamāṇābhiḥ
Dativemedayiṣyamāṇāyai medayiṣyamāṇābhyām medayiṣyamāṇābhyaḥ
Ablativemedayiṣyamāṇāyāḥ medayiṣyamāṇābhyām medayiṣyamāṇābhyaḥ
Genitivemedayiṣyamāṇāyāḥ medayiṣyamāṇayoḥ medayiṣyamāṇānām
Locativemedayiṣyamāṇāyām medayiṣyamāṇayoḥ medayiṣyamāṇāsu

Adverb -medayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria