Declension table of ?medayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemedayiṣyamāṇaḥ medayiṣyamāṇau medayiṣyamāṇāḥ
Vocativemedayiṣyamāṇa medayiṣyamāṇau medayiṣyamāṇāḥ
Accusativemedayiṣyamāṇam medayiṣyamāṇau medayiṣyamāṇān
Instrumentalmedayiṣyamāṇena medayiṣyamāṇābhyām medayiṣyamāṇaiḥ medayiṣyamāṇebhiḥ
Dativemedayiṣyamāṇāya medayiṣyamāṇābhyām medayiṣyamāṇebhyaḥ
Ablativemedayiṣyamāṇāt medayiṣyamāṇābhyām medayiṣyamāṇebhyaḥ
Genitivemedayiṣyamāṇasya medayiṣyamāṇayoḥ medayiṣyamāṇānām
Locativemedayiṣyamāṇe medayiṣyamāṇayoḥ medayiṣyamāṇeṣu

Compound medayiṣyamāṇa -

Adverb -medayiṣyamāṇam -medayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria