Declension table of ?medayat

Deva

MasculineSingularDualPlural
Nominativemedayan medayantau medayantaḥ
Vocativemedayan medayantau medayantaḥ
Accusativemedayantam medayantau medayataḥ
Instrumentalmedayatā medayadbhyām medayadbhiḥ
Dativemedayate medayadbhyām medayadbhyaḥ
Ablativemedayataḥ medayadbhyām medayadbhyaḥ
Genitivemedayataḥ medayatoḥ medayatām
Locativemedayati medayatoḥ medayatsu

Compound medayat -

Adverb -medayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria