Declension table of ?medayantī

Deva

FeminineSingularDualPlural
Nominativemedayantī medayantyau medayantyaḥ
Vocativemedayanti medayantyau medayantyaḥ
Accusativemedayantīm medayantyau medayantīḥ
Instrumentalmedayantyā medayantībhyām medayantībhiḥ
Dativemedayantyai medayantībhyām medayantībhyaḥ
Ablativemedayantyāḥ medayantībhyām medayantībhyaḥ
Genitivemedayantyāḥ medayantyoḥ medayantīnām
Locativemedayantyām medayantyoḥ medayantīṣu

Compound medayanti - medayantī -

Adverb -medayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria