Declension table of ?medayamāna

Deva

NeuterSingularDualPlural
Nominativemedayamānam medayamāne medayamānāni
Vocativemedayamāna medayamāne medayamānāni
Accusativemedayamānam medayamāne medayamānāni
Instrumentalmedayamānena medayamānābhyām medayamānaiḥ
Dativemedayamānāya medayamānābhyām medayamānebhyaḥ
Ablativemedayamānāt medayamānābhyām medayamānebhyaḥ
Genitivemedayamānasya medayamānayoḥ medayamānānām
Locativemedayamāne medayamānayoḥ medayamāneṣu

Compound medayamāna -

Adverb -medayamānam -medayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria