Declension table of ?medayamāna

Deva

MasculineSingularDualPlural
Nominativemedayamānaḥ medayamānau medayamānāḥ
Vocativemedayamāna medayamānau medayamānāḥ
Accusativemedayamānam medayamānau medayamānān
Instrumentalmedayamānena medayamānābhyām medayamānaiḥ medayamānebhiḥ
Dativemedayamānāya medayamānābhyām medayamānebhyaḥ
Ablativemedayamānāt medayamānābhyām medayamānebhyaḥ
Genitivemedayamānasya medayamānayoḥ medayamānānām
Locativemedayamāne medayamānayoḥ medayamāneṣu

Compound medayamāna -

Adverb -medayamānam -medayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria