Declension table of ?medanīya

Deva

NeuterSingularDualPlural
Nominativemedanīyam medanīye medanīyāni
Vocativemedanīya medanīye medanīyāni
Accusativemedanīyam medanīye medanīyāni
Instrumentalmedanīyena medanīyābhyām medanīyaiḥ
Dativemedanīyāya medanīyābhyām medanīyebhyaḥ
Ablativemedanīyāt medanīyābhyām medanīyebhyaḥ
Genitivemedanīyasya medanīyayoḥ medanīyānām
Locativemedanīye medanīyayoḥ medanīyeṣu

Compound medanīya -

Adverb -medanīyam -medanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria