Declension table of ?medanīya

Deva

MasculineSingularDualPlural
Nominativemedanīyaḥ medanīyau medanīyāḥ
Vocativemedanīya medanīyau medanīyāḥ
Accusativemedanīyam medanīyau medanīyān
Instrumentalmedanīyena medanīyābhyām medanīyaiḥ medanīyebhiḥ
Dativemedanīyāya medanīyābhyām medanīyebhyaḥ
Ablativemedanīyāt medanīyābhyām medanīyebhyaḥ
Genitivemedanīyasya medanīyayoḥ medanīyānām
Locativemedanīye medanīyayoḥ medanīyeṣu

Compound medanīya -

Adverb -medanīyam -medanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria